B 346-2 Ratnāvalīpaddhati

Template:IP

Manuscript culture infobox

Filmed in: B 346/2
Title: Ratnāvalīpaddhati
Dimensions: 25 x 7.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1539
Acc No.: NAK 5/6549
Remarks: by Gaṇeṣa; A 1067/11


Reel No. B 346/2

Inventory No. 50863

Title Ratnāvalīpaddhati

Remarks = A 1067-11

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.5 x 7.5 cm

Binding Hole

Folios 13

Lines per Folio 9

Foliation figures in both margins of the verso

Place of Copying ŚS 1531

Place of Deposit NAK

Accession No. 5/6549

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

vrahmāpraṇamāvasara pratīkṣī vīkṣyeti dakṣaḥ surarājamaṃtrī ||
yadvāridūrātkurute sudhīraṃ puraṃdaraṃ varadaṃ namāmi || 1 ||

yasya prasannasya kṛpākaṭākṣātpāraṃgatohaṃ gaṇitārṇavasya ||
vaṃde bhudātaṃ(!) sukṛtāvadātaṃ śrīḍhuṃḍhirājaṃ rumātmatātaṃ || 2 ||

pūrvaiḥ kṛtā jātaka paddhatīnāṃ horāprakārairacanāviśeṣāḥ ||
tathāpi kurve saralāṃ gaṇeśo ratnāvalīṃ paddhatimuktamoktiṃ || 3 || (fol. 13r9–13v2)

End

gajānanārādhana tatpareṇa paṃceṃduvarṣeṇa mayā salīlaṃ ||
ratnāvalī paracitātra śāstranitreṇa paśyaṃtu guṇaṃ guṇajñāḥ || 14 ||

śrīḍhuṃḍhirāja tanujena gaṇena nāmnā horā vavodha vidhaye vihitā salīlaṃ ||
ratnāvalīhaparikarṇavicāra siddhyā labdhodayo gaṇitayuktiyugachagu(!) (fol. 13r9–13v2)

Colophon

iti prakīrṇādhyāyaḥ || ❖ ||
śrī || gorāmaśrabhū śākemadhau pakṣe śanau || daśamyāṃ pitrya(!) nakṣatre pustakaṃ likhitaṃ mayā || 1 || ❖ ||
śrīrastu || śrīgurubhyo namaḥ || ❖ ||    || ❖ || (fol. 13v3–4)

Microfilm Details

Reel No. B 346/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 02-03-2005