B 346-2 Ratnāvalīpaddhati
Manuscript culture infobox
Filmed in: B 346/2
Title: Ratnāvalīpaddhati
Dimensions: 25 x 7.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1539
Acc No.: NAK 5/6549
Remarks: by Gaṇeṣa; A 1067/11
Reel No. B 346/2
Inventory No. 50863
Title Ratnāvalīpaddhati
Remarks = A 1067-11
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.5 x 7.5 cm
Binding Hole
Folios 13
Lines per Folio 9
Foliation figures in both margins of the verso
Place of Copying ŚS 1531
Place of Deposit NAK
Accession No. 5/6549
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||
vrahmāpraṇamāvasara pratīkṣī vīkṣyeti dakṣaḥ surarājamaṃtrī ||
yadvāridūrātkurute sudhīraṃ puraṃdaraṃ varadaṃ namāmi || 1 ||
yasya prasannasya kṛpākaṭākṣātpāraṃgatohaṃ gaṇitārṇavasya ||
vaṃde bhudātaṃ(!) sukṛtāvadātaṃ śrīḍhuṃḍhirājaṃ rumātmatātaṃ || 2 ||
pūrvaiḥ kṛtā jātaka paddhatīnāṃ horāprakārairacanāviśeṣāḥ ||
tathāpi kurve saralāṃ gaṇeśo ratnāvalīṃ paddhatimuktamoktiṃ || 3 || (fol. 13r9–13v2)
End
gajānanārādhana tatpareṇa paṃceṃduvarṣeṇa mayā salīlaṃ ||
ratnāvalī paracitātra śāstranitreṇa paśyaṃtu guṇaṃ guṇajñāḥ || 14 ||
śrīḍhuṃḍhirāja tanujena gaṇena nāmnā horā vavodha vidhaye vihitā salīlaṃ ||
ratnāvalīhaparikarṇavicāra siddhyā labdhodayo gaṇitayuktiyugachagu(!) (fol. 13r9–13v2)
Colophon
iti prakīrṇādhyāyaḥ || ❖ ||
śrī || gorāmaśrabhū śākemadhau pakṣe śanau || daśamyāṃ pitrya(!) nakṣatre pustakaṃ likhitaṃ mayā || 1 || ❖ ||
śrīrastu || śrīgurubhyo namaḥ || ❖ || || ❖ || (fol. 13v3–4)
Microfilm Details
Reel No. B 346/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 02-03-2005